संस्कृत क्रियापदानाम् अभ्यासाः - शुद्धं विकल्पं चिनुत

शुद्धं विकल्पं चिनुत


'चहयितास्थ ( चह - चह परिकल्कने चुरादिः )' कर्तरि प्रयोगः लुट् लकारः परस्मै पदम् - लृट् लकारे परिवर्तनं कुरुत ।