संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


चक् + णिच् - चकँ तृप्तौ भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम्

चाक्येध्वम्
मध्यम पुरुषः बहुवचनम्
चाक्येयाताम्
प्रथम पुरुषः द्विवचनम्
चाक्येरन्
प्रथम पुरुषः बहुवचनम्
चाक्येयाथाम्
मध्यम पुरुषः द्विवचनम्
चाक्येथाः
मध्यम पुरुषः एकवचनम्