संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


घुर् - घुरँ भीमार्थशब्दयोः तुदादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्

घोरिषीय
उत्तम पुरुषः एकवचनम्
घोरिषीयास्थाम्
मध्यम पुरुषः द्विवचनम्
घोरिषीढ्वम्
मध्यम पुरुषः बहुवचनम्
घोरिषीमहि
उत्तम पुरुषः बहुवचनम्
घोरिषीरन्
प्रथम पुरुषः बहुवचनम्