संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


घग्घ् - घग्घँ हसने इत्येके भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम्

घग्घिष्यसि
मध्यम पुरुषः एकवचनम्
घग्घिष्यथः
मध्यम पुरुषः द्विवचनम्
घग्घिष्यथ
मध्यम पुरुषः बहुवचनम्
घग्घिष्यावः
उत्तम पुरुषः द्विवचनम्
घग्घिष्यतः
प्रथम पुरुषः द्विवचनम्