संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

गारयेथाः - गॄ - गॄ विज्ञाने चुरादिः - कर्तरि प्रयोगः विधिलिङ् लकारः आत्मने पदम् - प्रथम पुरुषः बहुवचनम्
गारयेत - गॄ - गॄ विज्ञाने चुरादिः - कर्तरि प्रयोगः विधिलिङ् लकारः आत्मने पदम् - प्रथम पुरुषः बहुवचनम्
गारयेयाथाम् - गॄ - गॄ विज्ञाने चुरादिः - कर्तरि प्रयोगः विधिलिङ् लकारः आत्मने पदम् - उत्तम पुरुषः एकवचनम्
गारयेयाताम् - गॄ - गॄ विज्ञाने चुरादिः - कर्तरि प्रयोगः विधिलिङ् लकारः आत्मने पदम् - मध्यम पुरुषः एकवचनम्
गारयेत - गॄ - गॄ विज्ञाने चुरादिः - कर्तरि प्रयोगः विधिलिङ् लकारः आत्मने पदम् - प्रथम पुरुषः द्विवचनम्