संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


गॄ - गॄ शब्दे क्र्यादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्

गृणानि
उत्तम पुरुषः एकवचनम्
गृणीतम्
मध्यम पुरुषः द्विवचनम्
गृणीताद्
मध्यम पुरुषः एकवचनम्
गृणन्तु
प्रथम पुरुषः बहुवचनम्
गृणाव
उत्तम पुरुषः द्विवचनम्