संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

घर्क्ष्यावः - गृह् - गृहूँ ग्रहणे भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम् - कर्तरि आशीर्लिङ् परस्मै
घर्क्ष्यतः - गृह् - गृहूँ ग्रहणे भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम् - उत्तम पुरुषः एकवचनम्
घर्क्ष्यतः - गृह् - गृहूँ ग्रहणे भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम् - मध्यम पुरुषः द्विवचनम्
घर्क्ष्यामः - गृह् - गृहूँ ग्रहणे भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम् - कर्तरि लृट् परस्मै
घर्क्ष्यन्ति - गृह् - गृहूँ ग्रहणे भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम् - कर्तरि लृट् परस्मै