संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

गूर्दयिषीय - गूर्द् - गुर्दँ पूर्वनिकेतने निक... चुरादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम् - कर्मणि आशीर्लिङ् आत्मने
गूर्दयिषीवहि - गूर्द् - गुर्दँ पूर्वनिकेतने निक... चुरादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम् - उत्तम पुरुषः द्विवचनम्
गूर्दयिषीय - गूर्द् - गुर्दँ पूर्वनिकेतने निक... चुरादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम् - प्रथम पुरुषः द्विवचनम्
गूर्दयिषीरन् - गूर्द् - गुर्दँ पूर्वनिकेतने निक... चुरादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम् - कर्मणि लुङ् आत्मने
गूर्दयिषीय - गूर्द् - गुर्दँ पूर्वनिकेतने निक... चुरादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम् - उत्तम पुरुषः एकवचनम्