संस्कृत क्रियापदानाम् अभ्यासाः - शुद्धं विकल्पं चिनुत

शुद्धं विकल्पं चिनुत


'गूहतः ( गुह् - गुहूँ संवरणे भ्वादिः )' कर्तरि प्रयोगः लट् लकारः परस्मै पदम् - लुट् लकारे परिवर्तनं कुरुत ।