संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

जुगुप्सेय - गुप् - गुपँ गोपने भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः आत्मने पदम् - उत्तम पुरुषः एकवचनम्
जुगुप्सेयाताम् - गुप् - गुपँ गोपने भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः आत्मने पदम् - प्रथम पुरुषः द्विवचनम्
जुगुप्सेमहि - गुप् - गुपँ गोपने भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः आत्मने पदम् - उत्तम पुरुषः बहुवचनम्
जुगुप्सेध्वम् - गुप् - गुपँ गोपने भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः आत्मने पदम् - मध्यम पुरुषः बहुवचनम्
जुगुप्सेमहि - गुप् - गुपँ गोपने भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः आत्मने पदम् - उत्तम पुरुषः एकवचनम्