संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

जुगुप्सन्ताम् - गुप् - गुपँ गोपने भ्वादिः - कर्तरि प्रयोगः लोट् लकारः आत्मने पदम् - प्रथम पुरुषः बहुवचनम्
जुगुप्सस्व - गुप् - गुपँ गोपने भ्वादिः - कर्तरि प्रयोगः लोट् लकारः आत्मने पदम् - मध्यम पुरुषः एकवचनम्
जुगुप्सन्ताम् - गुप् - गुपँ गोपने भ्वादिः - कर्तरि प्रयोगः लोट् लकारः आत्मने पदम् - उत्तम पुरुषः बहुवचनम्
जुगुप्सध्वम् - गुप् - गुपँ गोपने भ्वादिः - कर्तरि प्रयोगः लोट् लकारः आत्मने पदम् - मध्यम पुरुषः बहुवचनम्
जुगुप्सध्वम् - गुप् - गुपँ गोपने भ्वादिः - कर्तरि प्रयोगः लोट् लकारः आत्मने पदम् - प्रथम पुरुषः द्विवचनम्