संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

गोपिषीध्वम् - गुप् - गुपँ गोपने भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम् - उत्तम पुरुषः द्विवचनम्
गोपिषीयास्थाम् - गुप् - गुपँ गोपने भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम् - मध्यम पुरुषः द्विवचनम्
गोपिषीध्वम् - गुप् - गुपँ गोपने भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम् - मध्यम पुरुषः एकवचनम्
गोपिषीय - गुप् - गुपँ गोपने भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम् - प्रथम पुरुषः द्विवचनम्
गोपिषीमहि - गुप् - गुपँ गोपने भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम् - उत्तम पुरुषः बहुवचनम्