संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

गुप्यत - गुप् - गुपँ व्याकुलत्वे दिवादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम् - मध्यम पुरुषः द्विवचनम्
गुप्यानि - गुप् - गुपँ व्याकुलत्वे दिवादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम् - उत्तम पुरुषः एकवचनम्
गुप्याव - गुप् - गुपँ व्याकुलत्वे दिवादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम् - उत्तम पुरुषः द्विवचनम्
गुप्यताम् - गुप् - गुपँ व्याकुलत्वे दिवादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम् - प्रथम पुरुषः द्विवचनम्
गुप्य - गुप् - गुपँ व्याकुलत्वे दिवादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम् - कर्तरि लोट् परस्मै