संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

गोपिष्यावहे - गुप् - गुपँ भाषार्थः चुरादिः - कर्तरि प्रयोगः लृट् लकारः आत्मने पदम् - उत्तम पुरुषः द्विवचनम्
गोपिष्यन्ते - गुप् - गुपँ भाषार्थः चुरादिः - कर्तरि प्रयोगः लृट् लकारः आत्मने पदम् - मध्यम पुरुषः द्विवचनम्
गोपिष्येथे - गुप् - गुपँ भाषार्थः चुरादिः - कर्तरि प्रयोगः लृट् लकारः आत्मने पदम् - उत्तम पुरुषः द्विवचनम्
गोपिष्येते - गुप् - गुपँ भाषार्थः चुरादिः - कर्तरि प्रयोगः लृट् लकारः आत्मने पदम् - उत्तम पुरुषः द्विवचनम्
गोपिष्यन्ते - गुप् - गुपँ भाषार्थः चुरादिः - कर्तरि प्रयोगः लृट् लकारः आत्मने पदम् - प्रथम पुरुषः एकवचनम्