संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

अगोदिषाताम् - गुद् - गुदँ क्रीडायामेव भ्वादिः - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम् - उत्तम पुरुषः द्विवचनम्
अगोदिष्महि - गुद् - गुदँ क्रीडायामेव भ्वादिः - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम् - मध्यम पुरुषः एकवचनम्
अगोदिष्महि - गुद् - गुदँ क्रीडायामेव भ्वादिः - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम् - उत्तम पुरुषः बहुवचनम्
अगोदिषि - गुद् - गुदँ क्रीडायामेव भ्वादिः - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम् - उत्तम पुरुषः एकवचनम्
अगोदि - गुद् - गुदँ क्रीडायामेव भ्वादिः - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम् - प्रथम पुरुषः एकवचनम्