संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

गाध्यावहै - गाध् - गाधृँ प्रतिष्ठालिप्सयो... भ्वादिः - कर्मणि प्रयोगः लोट् लकारः आत्मने पदम् - उत्तम पुरुषः एकवचनम्
गाध्यामहै - गाध् - गाधृँ प्रतिष्ठालिप्सयो... भ्वादिः - कर्मणि प्रयोगः लोट् लकारः आत्मने पदम् - उत्तम पुरुषः बहुवचनम्
गाध्यस्व - गाध् - गाधृँ प्रतिष्ठालिप्सयो... भ्वादिः - कर्मणि प्रयोगः लोट् लकारः आत्मने पदम् - प्रथम पुरुषः एकवचनम्
गाध्यताम् - गाध् - गाधृँ प्रतिष्ठालिप्सयो... भ्वादिः - कर्मणि प्रयोगः लोट् लकारः आत्मने पदम् - प्रथम पुरुषः एकवचनम्
गाध्यताम् - गाध् - गाधृँ प्रतिष्ठालिप्सयो... भ्वादिः - कर्मणि प्रयोगः लोट् लकारः आत्मने पदम् - प्रथम पुरुषः द्विवचनम्