संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

गाधध्वे - गाध् - गाधृँ प्रतिष्ठालिप्सयो... भ्वादिः - कर्तरि प्रयोगः लट् लकारः आत्मने पदम् - उत्तम पुरुषः द्विवचनम्
गाधेते - गाध् - गाधृँ प्रतिष्ठालिप्सयो... भ्वादिः - कर्तरि प्रयोगः लट् लकारः आत्मने पदम् - मध्यम पुरुषः बहुवचनम्
गाधे - गाध् - गाधृँ प्रतिष्ठालिप्सयो... भ्वादिः - कर्तरि प्रयोगः लट् लकारः आत्मने पदम् - उत्तम पुरुषः एकवचनम्
गाधते - गाध् - गाधृँ प्रतिष्ठालिप्सयो... भ्वादिः - कर्तरि प्रयोगः लट् लकारः आत्मने पदम् - प्रथम पुरुषः द्विवचनम्
गाधध्वे - गाध् - गाधृँ प्रतिष्ठालिप्सयो... भ्वादिः - कर्तरि प्रयोगः लट् लकारः आत्मने पदम् - मध्यम पुरुषः बहुवचनम्