संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

अगल्भथाः - गल्भ् - गल्भँ धार्ष्ट्ये भ्वादिः - कर्तरि प्रयोगः लङ् लकारः आत्मने पदम् - प्रथम पुरुषः एकवचनम्
अगल्भे - गल्भ् - गल्भँ धार्ष्ट्ये भ्वादिः - कर्तरि प्रयोगः लङ् लकारः आत्मने पदम् - उत्तम पुरुषः बहुवचनम्
अगल्भन्त - गल्भ् - गल्भँ धार्ष्ट्ये भ्वादिः - कर्तरि प्रयोगः लङ् लकारः आत्मने पदम् - मध्यम पुरुषः एकवचनम्
अगल्भामहि - गल्भ् - गल्भँ धार्ष्ट्ये भ्वादिः - कर्तरि प्रयोगः लङ् लकारः आत्मने पदम् - मध्यम पुरुषः बहुवचनम्
अगल्भेताम् - गल्भ् - गल्भँ धार्ष्ट्ये भ्वादिः - कर्तरि प्रयोगः लङ् लकारः आत्मने पदम् - प्रथम पुरुषः द्विवचनम्