संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

अखोष्यत - खु - खुङ् शब्दे भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः आत्मने पदम् - प्रथम पुरुषः एकवचनम्
अखोष्यध्वम् - खु - खुङ् शब्दे भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः आत्मने पदम् - उत्तम पुरुषः एकवचनम्
अखोष्यथाः - खु - खुङ् शब्दे भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः आत्मने पदम् - मध्यम पुरुषः एकवचनम्
अखोष्ये - खु - खुङ् शब्दे भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः आत्मने पदम् - प्रथम पुरुषः बहुवचनम्
अखोष्यामहि - खु - खुङ् शब्दे भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः आत्मने पदम् - उत्तम पुरुषः बहुवचनम्