संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

अखर्दिष्यत - खर्द् - खर्दँ दन्दशूके भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम् - मध्यम पुरुषः बहुवचनम्
अखर्दिष्यः - खर्द् - खर्दँ दन्दशूके भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम् - मध्यम पुरुषः एकवचनम्
अखर्दिष्यन् - खर्द् - खर्दँ दन्दशूके भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम् - मध्यम पुरुषः बहुवचनम्
अखर्दिष्यम् - खर्द् - खर्दँ दन्दशूके भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम् - उत्तम पुरुषः एकवचनम्
अखर्दिष्याम - खर्द् - खर्दँ दन्दशूके भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम् - मध्यम पुरुषः एकवचनम्