संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


खर्द् - खर्दँ दन्दशूके भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्

खर्दिता
प्रथम पुरुषः एकवचनम्
खर्दितारौ
प्रथम पुरुषः द्विवचनम्
खर्दितास्मः
उत्तम पुरुषः बहुवचनम्
खर्दितास्थः
मध्यम पुरुषः द्विवचनम्
खर्दितास्मि
उत्तम पुरुषः एकवचनम्