संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


क्ष्विद् - ञिक्ष्विदाँ अव्यक्ते शब्दे भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम्

क्ष्विद्येय
उत्तम पुरुषः एकवचनम्
क्ष्विद्येयाताम्
प्रथम पुरुषः द्विवचनम्
क्ष्विद्येरन्
प्रथम पुरुषः बहुवचनम्
क्ष्विद्येध्वम्
मध्यम पुरुषः बहुवचनम्
क्ष्विद्येथाः
मध्यम पुरुषः एकवचनम्