संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

क्षणुते - क्षण् - क्षणुँ हिंसायाम् तनादिः - कर्तरि प्रयोगः लट् लकारः आत्मने पदम् - उत्तम पुरुषः बहुवचनम्
क्षण्वाते - क्षण् - क्षणुँ हिंसायाम् तनादिः - कर्तरि प्रयोगः लट् लकारः आत्मने पदम् - प्रथम पुरुषः द्विवचनम्
क्षण्वाते - क्षण् - क्षणुँ हिंसायाम् तनादिः - कर्तरि प्रयोगः लट् लकारः आत्मने पदम् - प्रथम पुरुषः एकवचनम्
क्षण्वते - क्षण् - क्षणुँ हिंसायाम् तनादिः - कर्तरि प्रयोगः लट् लकारः आत्मने पदम् - प्रथम पुरुषः बहुवचनम्
क्षणुषे - क्षण् - क्षणुँ हिंसायाम् तनादिः - कर्तरि प्रयोगः लट् लकारः आत्मने पदम् - मध्यम पुरुषः एकवचनम्