संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

क्लिन्देवहि - क्लिन्द् - क्लिदिँ परिदेवने भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः आत्मने पदम् - मध्यम पुरुषः द्विवचनम्
क्लिन्देथाः - क्लिन्द् - क्लिदिँ परिदेवने भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः आत्मने पदम् - मध्यम पुरुषः एकवचनम्
क्लिन्देमहि - क्लिन्द् - क्लिदिँ परिदेवने भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः आत्मने पदम् - उत्तम पुरुषः बहुवचनम्
क्लिन्देयाथाम् - क्लिन्द् - क्लिदिँ परिदेवने भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः आत्मने पदम् - मध्यम पुरुषः बहुवचनम्
क्लिन्देध्वम् - क्लिन्द् - क्लिदिँ परिदेवने भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः आत्मने पदम् - मध्यम पुरुषः बहुवचनम्