संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

क्लन्दिष्यामि - क्लन्द् - क्लदिँ वैक्लव्ये वैकल्य... भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम् - कर्तरि विधिलिङ् परस्मै
क्लन्दिष्यन्ति - क्लन्द् - क्लदिँ वैक्लव्ये वैकल्य... भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम् - कर्तरि आशीर्लिङ् परस्मै
क्लन्दिष्यतः - क्लन्द् - क्लदिँ वैक्लव्ये वैकल्य... भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम् - प्रथम पुरुषः द्विवचनम्
क्लन्दिष्यन्ति - क्लन्द् - क्लदिँ वैक्लव्ये वैकल्य... भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम् - प्रथम पुरुषः बहुवचनम्
क्लन्दिष्यसि - क्लन्द् - क्लदिँ वैक्लव्ये वैकल्य... भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम् - कर्तरि लृट् परस्मै