संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

क्लन्दानि - क्लन्द् - क्लदिँ वैक्लव्ये वैकल्य... भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम् - उत्तम पुरुषः एकवचनम्
क्लन्दन्तु - क्लन्द् - क्लदिँ वैक्लव्ये वैकल्य... भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम् - उत्तम पुरुषः बहुवचनम्
क्लन्दन्तु - क्लन्द् - क्लदिँ वैक्लव्ये वैकल्य... भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम् - प्रथम पुरुषः बहुवचनम्
क्लन्दाव - क्लन्द् - क्लदिँ वैक्लव्ये वैकल्य... भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम् - उत्तम पुरुषः द्विवचनम्
क्लन्दतात् - क्लन्द् - क्लदिँ वैक्लव्ये वैकल्य... भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम् - मध्यम पुरुषः एकवचनम्