संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

क्लन्द्यासम् - क्लन्द् - क्लदिँ वैक्लव्ये वैकल्य... भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम् - उत्तम पुरुषः एकवचनम्
क्लन्द्यास्तम् - क्लन्द् - क्लदिँ वैक्लव्ये वैकल्य... भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम् - प्रथम पुरुषः एकवचनम्
क्लन्द्यास्ताम् - क्लन्द् - क्लदिँ वैक्लव्ये वैकल्य... भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम् - उत्तम पुरुषः द्विवचनम्
क्लन्द्याः - क्लन्द् - क्लदिँ वैक्लव्ये वैकल्य... भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम् - उत्तम पुरुषः एकवचनम्
क्लन्द्याद् - क्लन्द् - क्लदिँ वैक्लव्ये वैकल्य... भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम् - प्रथम पुरुषः एकवचनम्