संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

अक्रन्दाव - क्रन्द् - क्रदिँ वैक्लव्ये वैकल्य... भ्वादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम् - प्रथम पुरुषः एकवचनम्
अक्रन्दाम - क्रन्द् - क्रदिँ वैक्लव्ये वैकल्य... भ्वादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम् - प्रथम पुरुषः द्विवचनम्
अक्रन्दद् - क्रन्द् - क्रदिँ वैक्लव्ये वैकल्य... भ्वादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम् - प्रथम पुरुषः एकवचनम्
अक्रन्दन् - क्रन्द् - क्रदिँ वैक्लव्ये वैकल्य... भ्वादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम् - प्रथम पुरुषः द्विवचनम्
अक्रन्दताम् - क्रन्द् - क्रदिँ वैक्लव्ये वैकल्य... भ्वादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम् - उत्तम पुरुषः बहुवचनम्