संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

क्रन्दितास्मः - क्रन्द् - क्रदिँ वैक्लव्ये वैकल्य... भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम् - उत्तम पुरुषः बहुवचनम्
क्रन्दितास्मि - क्रन्द् - क्रदिँ वैक्लव्ये वैकल्य... भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम् - प्रथम पुरुषः द्विवचनम्
क्रन्दिता - क्रन्द् - क्रदिँ वैक्लव्ये वैकल्य... भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम् - प्रथम पुरुषः एकवचनम्
क्रन्दितास्वः - क्रन्द् - क्रदिँ वैक्लव्ये वैकल्य... भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम् - उत्तम पुरुषः द्विवचनम्
क्रन्दितारौ - क्रन्द् - क्रदिँ वैक्लव्ये वैकल्य... भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम् - प्रथम पुरुषः द्विवचनम्