संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


कु - कु शब्दे अदादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्

कुतम्
मध्यम पुरुषः द्विवचनम्
कवानि
उत्तम पुरुषः एकवचनम्
कुतात्
प्रथम पुरुषः एकवचनम्
कुवन्तु
प्रथम पुरुषः बहुवचनम्
कुत
मध्यम पुरुषः बहुवचनम्