संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


कुन्थ् - कुथिँ हिंसासङ्क्लेशनयो... भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम्

कुन्थिष्यावः
उत्तम पुरुषः द्विवचनम्
कुन्थिष्यथ
मध्यम पुरुषः बहुवचनम्
कुन्थिष्यन्ति
प्रथम पुरुषः बहुवचनम्
कुन्थिष्यामः
उत्तम पुरुषः बहुवचनम्
कुन्थिष्यति
प्रथम पुरुषः एकवचनम्