संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


कुच् - कुचँ सङ्कोचने तुदादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्

कुचेताम्
प्रथम पुरुषः द्विवचनम्
कुचेत्
प्रथम पुरुषः एकवचनम्
कुचेयम्
उत्तम पुरुषः एकवचनम्
कुचेतम्
मध्यम पुरुषः द्विवचनम्
कुचेत
मध्यम पुरुषः बहुवचनम्