संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

अकुचिष्यः - कुच् - कुचँ सङ्कोचने तुदादिः - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम् - मध्यम पुरुषः एकवचनम्
अकुचिष्याम - कुच् - कुचँ सङ्कोचने तुदादिः - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम् - प्रथम पुरुषः बहुवचनम्
अकुचिष्यन् - कुच् - कुचँ सङ्कोचने तुदादिः - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम् - उत्तम पुरुषः एकवचनम्
अकुचिष्यताम् - कुच् - कुचँ सङ्कोचने तुदादिः - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम् - प्रथम पुरुषः द्विवचनम्
अकुचिष्यतम् - कुच् - कुचँ सङ्कोचने तुदादिः - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम् - मध्यम पुरुषः द्विवचनम्