संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

कोकिषीय - कुक् - कुकँ आदाने भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम् - कर्मणि आशीर्लिङ् आत्मने
कोकिषीध्वम् - कुक् - कुकँ आदाने भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम् - कर्मणि आशीर्लिङ् आत्मने
कोकिषीवहि - कुक् - कुकँ आदाने भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम् - कर्मणि लृङ् आत्मने
कोकिषीध्वम् - कुक् - कुकँ आदाने भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम् - कर्मणि लिट् आत्मने
कोकिषीध्वम् - कुक् - कुकँ आदाने भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम् - कर्मणि विधिलिङ् आत्मने