संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

कोकितारौ - कुक् - कुकँ आदाने भ्वादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम् - प्रथम पुरुषः द्विवचनम्
कोकितासे - कुक् - कुकँ आदाने भ्वादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम् - प्रथम पुरुषः एकवचनम्
कोकितास्वहे - कुक् - कुकँ आदाने भ्वादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम् - उत्तम पुरुषः एकवचनम्
कोकिताहे - कुक् - कुकँ आदाने भ्वादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम् - उत्तम पुरुषः बहुवचनम्
कोकिताहे - कुक् - कुकँ आदाने भ्वादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम् - उत्तम पुरुषः एकवचनम्