संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


कुक् - कुकँ आदाने भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्

कोकिषीष्ठाः
मध्यम पुरुषः एकवचनम्
कोकिषीमहि
उत्तम पुरुषः बहुवचनम्
कोकिषीयास्ताम्
प्रथम पुरुषः द्विवचनम्
कोकिषीवहि
उत्तम पुरुषः द्विवचनम्
कोकिषीध्वम्
मध्यम पुरुषः बहुवचनम्