संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

काञ्चितास्वः - काञ्च् - काचिँ दीप्तिबन्धनयोः भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम् - प्रथम पुरुषः बहुवचनम्
काञ्चितास्मि - काञ्च् - काचिँ दीप्तिबन्धनयोः भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम् - उत्तम पुरुषः एकवचनम्
काञ्चिता - काञ्च् - काचिँ दीप्तिबन्धनयोः भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम् - प्रथम पुरुषः एकवचनम्
काञ्चितारः - काञ्च् - काचिँ दीप्तिबन्धनयोः भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम् - प्रथम पुरुषः एकवचनम्
काञ्चितासि - काञ्च् - काचिँ दीप्तिबन्धनयोः भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम् - मध्यम पुरुषः एकवचनम्