संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


काञ्च् - काचिँ दीप्तिबन्धनयोः भ्वादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम्

अकाञ्च्ये
उत्तम पुरुषः एकवचनम्
अकाञ्च्येथाम्
मध्यम पुरुषः द्विवचनम्
अकाञ्च्यथाः
मध्यम पुरुषः एकवचनम्
अकाञ्च्यध्वम्
मध्यम पुरुषः बहुवचनम्
अकाञ्च्येताम्
प्रथम पुरुषः द्विवचनम्