संस्कृत क्रियापदानाम् अभ्यासाः - शुद्धं विकल्पं चिनुत

शुद्धं विकल्पं चिनुत


'काञ्च् - काचिँ दीप्तिबन्धनयोः भ्वादिः' धातोः कर्मणि प्रयोगः लृट् लकारः आत्मने पदम् मध्यम-पुरुषे एकवचने किं रूपम् ?