संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

अकाञ्चध्वम् - काञ्च् - काचिँ दीप्तिबन्धनयोः भ्वादिः - कर्तरि प्रयोगः लङ् लकारः आत्मने पदम् - मध्यम पुरुषः बहुवचनम्
अकाञ्चेताम् - काञ्च् - काचिँ दीप्तिबन्धनयोः भ्वादिः - कर्तरि प्रयोगः लङ् लकारः आत्मने पदम् - प्रथम पुरुषः बहुवचनम्
अकाञ्चध्वम् - काञ्च् - काचिँ दीप्तिबन्धनयोः भ्वादिः - कर्तरि प्रयोगः लङ् लकारः आत्मने पदम् - प्रथम पुरुषः बहुवचनम्
अकाञ्चेताम् - काञ्च् - काचिँ दीप्तिबन्धनयोः भ्वादिः - कर्तरि प्रयोगः लङ् लकारः आत्मने पदम् - प्रथम पुरुषः द्विवचनम्
अकाञ्चामहि - काञ्च् - काचिँ दीप्तिबन्धनयोः भ्वादिः - कर्तरि प्रयोगः लङ् लकारः आत्मने पदम् - उत्तम पुरुषः बहुवचनम्