संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

अकर्दिढ्वम् - कर्द् - कर्दँ कुत्सिते शब्दे भ्वादिः - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम् - मध्यम पुरुषः बहुवचनम्
अकर्दिषाथाम् - कर्द् - कर्दँ कुत्सिते शब्दे भ्वादिः - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम् - मध्यम पुरुषः द्विवचनम्
अकर्दिष्ठाः - कर्द् - कर्दँ कुत्सिते शब्दे भ्वादिः - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम् - मध्यम पुरुषः एकवचनम्
अकर्दिषत - कर्द् - कर्दँ कुत्सिते शब्दे भ्वादिः - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम् - प्रथम पुरुषः बहुवचनम्
अकर्दिषि - कर्द् - कर्दँ कुत्सिते शब्दे भ्वादिः - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम् - उत्तम पुरुषः बहुवचनम्