संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

अकनिष्ये - कन् - कनीँ दीप्तिकान्तिगतिष... भ्वादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम् - कर्मणि लृङ् आत्मने
अकनिष्येथाम् - कन् - कनीँ दीप्तिकान्तिगतिष... भ्वादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम् - मध्यम पुरुषः द्विवचनम्
अकनिष्यामहि - कन् - कनीँ दीप्तिकान्तिगतिष... भ्वादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम् - मध्यम पुरुषः एकवचनम्
अकनिष्यामहि - कन् - कनीँ दीप्तिकान्तिगतिष... भ्वादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम् - उत्तम पुरुषः बहुवचनम्
अकनिष्येताम् - कन् - कनीँ दीप्तिकान्तिगतिष... भ्वादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम् - कर्मणि लृङ् आत्मने