संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

अकन्द्यथाः - कन्द् - कदिँ वैक्लव्ये वैकल्य... भ्वादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम् - मध्यम पुरुषः एकवचनम्
अकन्द्यन्त - कन्द् - कदिँ वैक्लव्ये वैकल्य... भ्वादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम् - प्रथम पुरुषः बहुवचनम्
अकन्द्यथाः - कन्द् - कदिँ वैक्लव्ये वैकल्य... भ्वादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम् - उत्तम पुरुषः बहुवचनम्
अकन्द्येताम् - कन्द् - कदिँ वैक्लव्ये वैकल्य... भ्वादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम् - प्रथम पुरुषः द्विवचनम्
अकन्द्यामहि - कन्द् - कदिँ वैक्लव्ये वैकल्य... भ्वादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम् - उत्तम पुरुषः द्विवचनम्