संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


कण् - कणँ शब्दार्थः भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्

कणिषीय
उत्तम पुरुषः एकवचनम्
कणिषीष्ठाः
मध्यम पुरुषः एकवचनम्
कणिषीमहि
उत्तम पुरुषः बहुवचनम्
कणिषीध्वम्
मध्यम पुरुषः बहुवचनम्
कणिषीरन्
प्रथम पुरुषः बहुवचनम्