संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


कण् - कणँ शब्दार्थः भ्वादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम्

अकणिष्यामहि
उत्तम पुरुषः बहुवचनम्
अकणिष्येथाम्
मध्यम पुरुषः द्विवचनम्
अकणिष्येताम्
प्रथम पुरुषः द्विवचनम्
अकणिष्यत
प्रथम पुरुषः एकवचनम्
अकणिष्यावहि
उत्तम पुरुषः द्विवचनम्