संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


कञ्च् - कचिँ दीप्तिबन्धनयोः भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः आत्मने पदम्

कञ्चेयाताम्
प्रथम पुरुषः द्विवचनम्
कञ्चेध्वम्
मध्यम पुरुषः बहुवचनम्
कञ्चेमहि
उत्तम पुरुषः बहुवचनम्
कञ्चेरन्
प्रथम पुरुषः बहुवचनम्
कञ्चेवहि
उत्तम पुरुषः द्विवचनम्