संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

अकङ्किष्यध्वम् - कङ्क् - ककिँ गत्यर्थः भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः आत्मने पदम् - मध्यम पुरुषः बहुवचनम्
अकङ्किष्येताम् - कङ्क् - ककिँ गत्यर्थः भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः आत्मने पदम् - प्रथम पुरुषः द्विवचनम्
अकङ्किष्येताम् - कङ्क् - ककिँ गत्यर्थः भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः आत्मने पदम् - उत्तम पुरुषः एकवचनम्
अकङ्किष्यामहि - कङ्क् - ककिँ गत्यर्थः भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः आत्मने पदम् - उत्तम पुरुषः बहुवचनम्
अकङ्किष्यथाः - कङ्क् - ककिँ गत्यर्थः भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः आत्मने पदम् - मध्यम पुरुषः एकवचनम्