संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


कङ्क् - ककिँ गत्यर्थः भ्वादिः - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम्

अकङ्किष्वहि
उत्तम पुरुषः द्विवचनम्
अकङ्किढ्वम्
मध्यम पुरुषः बहुवचनम्
अकङ्किषत
प्रथम पुरुषः बहुवचनम्
अकङ्किष्महि
उत्तम पुरुषः बहुवचनम्
अकङ्किषाताम्
प्रथम पुरुषः द्विवचनम्