संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

अकखिषि - कख् - कखँ हसने भ्वादिः - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम् - उत्तम पुरुषः एकवचनम्
अकखिषत - कख् - कखँ हसने भ्वादिः - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम् - मध्यम पुरुषः एकवचनम्
अकखिष्वहि - कख् - कखँ हसने भ्वादिः - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम् - उत्तम पुरुषः द्विवचनम्
अकखिष्महि - कख् - कखँ हसने भ्वादिः - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम् - उत्तम पुरुषः बहुवचनम्
अकखिढ्वम् - कख् - कखँ हसने भ्वादिः - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम् - उत्तम पुरुषः एकवचनम्