संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

ऊहति - ऊह् - ऊहँ वितर्के भ्वादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम् - कर्तरि आशीर्लिङ् परस्मै
ऊहन्ति - ऊह् - ऊहँ वितर्के भ्वादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम् - प्रथम पुरुषः बहुवचनम्
ऊहावः - ऊह् - ऊहँ वितर्के भ्वादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम् - कर्तरि लृट् परस्मै
ऊहथः - ऊह् - ऊहँ वितर्के भ्वादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम् - कर्तरि लृङ् परस्मै
ऊहावः - ऊह् - ऊहँ वितर्के भ्वादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम् - उत्तम पुरुषः द्विवचनम्